A 335-4 Puṣpacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 335/4
Title: Puṣpacintāmaṇi
Dimensions: 24 x 11.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/2561
Remarks:


Reel No. A 335-4 Inventory No. 56541

Title Puṣpacintāmaṇi

Author Māyā Siṃha

Subject Māhātmya (Stotra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.5 cm

Folios 31

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pu. ci. ma. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 1/2561

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kāmadaṃ kāmadaṃ natvā nītvā matimatāṃ mataṃ ||

puṣpacintāmaṇiṃ kurvve vāñchitārthaniketanaṃ ||

tatrādau sāmānyataḥ puṣpamāhātmyaṃ likhyate ||

tad uktaṃ śivarahasye ||

puṣpair devāḥ prasīdanti puṣpair devāś ca saṃsthitāḥ ||

kiṃ cātibahunoktena puṣpasyoktim atandrikāṃ || (fol. 1v1–3)

End

kṣetre pāśupate pade himavato guhyeśvarīsannidhau

⟪rājye⟫[[bhrājad]]bhānunibhe pratāpanṛpate rājye [ʼ]tisaukhyāspade

kṛṣṇācāryasutaḥ satām iha vinā kaṣṭena vāñchāptaye

māyāsiṃha imaṃ manojñam akaroc chrīpuṣpacintāmaṇim ||

īṣaddoṣānvitaṃ granthaṃ satkaviḥ kiṃ na manyate ||

sakalaṅkaṃ yathā loke sudhāṃśuṃ sukṛtī janaḥ || (fol. 30v5–31r2)

Colophon

iti śrīpuṣpacintāmaṇau caturthaprakāśaḥ samāptaḥ ||      ||      || (fol. 31r2)

Microfilm Details

Reel No. A 335/4

Date of Filming 28-04-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 16-02-2010

Bibliography