A 335-4 Puṣpacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 335/4
Title: Puṣpacintāmaṇi
Dimensions: 24 x 11.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/2561
Remarks:
Reel No. A 335-4 Inventory No. 56541
Title Puṣpacintāmaṇi
Author Māyā Siṃha
Subject Māhātmya (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.5 cm
Folios 31
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pu. ci. ma. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 1/2561
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
kāmadaṃ kāmadaṃ natvā nītvā matimatāṃ mataṃ ||
puṣpacintāmaṇiṃ kurvve vāñchitārthaniketanaṃ ||
tatrādau sāmānyataḥ puṣpamāhātmyaṃ likhyate ||
tad uktaṃ śivarahasye ||
puṣpair devāḥ prasīdanti puṣpair devāś ca saṃsthitāḥ ||
kiṃ cātibahunoktena puṣpasyoktim atandrikāṃ || (fol. 1v1–3)
End
kṣetre pāśupate pade himavato guhyeśvarīsannidhau
⟪rājye⟫[[bhrājad]]bhānunibhe pratāpanṛpate rājye [ʼ]tisaukhyāspade
kṛṣṇācāryasutaḥ satām iha vinā kaṣṭena vāñchāptaye
māyāsiṃha imaṃ manojñam akaroc chrīpuṣpacintāmaṇim ||
īṣaddoṣānvitaṃ granthaṃ satkaviḥ kiṃ na manyate ||
sakalaṅkaṃ yathā loke sudhāṃśuṃ sukṛtī janaḥ || (fol. 30v5–31r2)
Colophon
iti śrīpuṣpacintāmaṇau caturthaprakāśaḥ samāptaḥ || || || (fol. 31r2)
Microfilm Details
Reel No. A 335/4
Date of Filming 28-04-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 16-02-2010
Bibliography